Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং মনুজানাং সমক্ষং স্ৱৰ্গদ্ৱাৰং ৰুন্ধ, যূযং স্ৱযং তেন ন প্ৰৱিশথ, প্ৰৱিৱিক্ষূনপি ৱাৰযথ| ৱত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ যূযং ছলাদ্ দীৰ্ঘং প্ৰাৰ্থ্য ৱিধৱানাং সৰ্ৱ্ৱস্ৱং গ্ৰসথ, যুষ্মাকং ঘোৰতৰদণ্ডো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং মনুজানাং সমক্ষং স্ৱর্গদ্ৱারং রুন্ধ, যূযং স্ৱযং তেন ন প্রৱিশথ, প্রৱিৱিক্ষূনপি ৱারযথ| ৱত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ যূযং ছলাদ্ দীর্ঘং প্রার্থ্য ৱিধৱানাং সর্ৱ্ৱস্ৱং গ্রসথ, যুষ্মাকং ঘোরতরদণ্ডো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ မနုဇာနာံ သမက္ၐံ သွရ္ဂဒွါရံ ရုန္ဓ, ယူယံ သွယံ တေန န ပြဝိၑထ, ပြဝိဝိက္ၐူနပိ ဝါရယထ၊ ဝတ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ ယူယံ ဆလာဒ် ဒီရ္ဃံ ပြာရ္ထျ ဝိဓဝါနာံ သရွွသွံ ဂြသထ, ယုၐ္မာကံ ဃောရတရဒဏ္ဍော ဘဝိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 હન્ત કપટિન ઉપાધ્યાયાઃ ફિરૂશિનશ્ચ, યૂયં મનુજાનાં સમક્ષં સ્વર્ગદ્વારં રુન્ધ, યૂયં સ્વયં તેન ન પ્રવિશથ, પ્રવિવિક્ષૂનપિ વારયથ| વત કપટિન ઉપાધ્યાયાઃ ફિરૂશિનશ્ચ યૂયં છલાદ્ દીર્ઘં પ્રાર્થ્ય વિધવાનાં સર્વ્વસ્વં ગ્રસથ, યુષ્માકં ઘોરતરદણ્ડો ભવિષ્યતિ|

Ver Capítulo Copiar




मत्ती 23:13
25 Referencias Cruzadas  

vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam;


hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?


hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|


tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|


tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos