Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 योहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যোহনো মজ্জনং কস্যাজ্ঞযাভৱৎ? কিমীশ্ৱৰস্য মনুষ্যস্য ৱা? ততস্তে পৰস্পৰং ৱিৱিচ্য কথযামাসুঃ, যদীশ্ৱৰস্যেতি ৱদামস্তৰ্হি যূযং তং কুতো ন প্ৰত্যৈত? ৱাচমেতাং ৱক্ষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যোহনো মজ্জনং কস্যাজ্ঞযাভৱৎ? কিমীশ্ৱরস্য মনুষ্যস্য ৱা? ততস্তে পরস্পরং ৱিৱিচ্য কথযামাসুঃ, যদীশ্ৱরস্যেতি ৱদামস্তর্হি যূযং তং কুতো ন প্রত্যৈত? ৱাচমেতাং ৱক্ষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယောဟနော မဇ္ဇနံ ကသျာဇ္ဉယာဘဝတ်? ကိမီၑွရသျ မနုၐျသျ ဝါ? တတသ္တေ ပရသ္ပရံ ဝိဝိစျ ကထယာမာသုး, ယဒီၑွရသျေတိ ဝဒါမသ္တရှိ ယူယံ တံ ကုတော န ပြတျဲတ? ဝါစမေတာံ ဝက္ၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યોહનો મજ્જનં કસ્યાજ્ઞયાભવત્? કિમીશ્વરસ્ય મનુષ્યસ્ય વા? તતસ્તે પરસ્પરં વિવિચ્ય કથયામાસુઃ, યદીશ્વરસ્યેતિ વદામસ્તર્હિ યૂયં તં કુતો ન પ્રત્યૈત? વાચમેતાં વક્ષ્યતિ|

Ver Capítulo Copiar




मत्ती 21:25
24 Referencias Cruzadas  

tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|


tatO yIzuH pratyavadat, ahamapi yuSmAn vAcamEkAM pRcchAmi, yadi yUyaM taduttaraM dAtuM zakSyatha, tadA kEna sAmarthyEna karmmANyEtAni karOmi, tadahaM yuSmAn vakSyAmi|


manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|


tadA sa taM rOgiNaM svasthaM kRtvA visasarja;


tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|


ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|


yatO 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos