Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদা প্ৰধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্ৰকৰ্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিৰে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্ৰুৱুশ্চ, তদা মহাক্ৰুদ্ধা বভূৱঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদা প্রধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্রকর্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিরে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্রুৱুশ্চ, তদা মহাক্রুদ্ধা বভূৱঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒါ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တေန ကၖတာနျေတာနိ စိတြကရ္မ္မာဏိ ဒဒၖၑုး, ဇယ ဇယ ဒါယူဒး သန္တာန, မန္ဒိရေ ဗာလကာနာမ် ဧတာဒၖၑမ် ဥစ္စဓွနိံ ၑုၑြုဝုၑ္စ, တဒါ မဟာကြုဒ္ဓါ ဗဘူဝး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યદા પ્રધાનયાજકા અધ્યાપકાશ્ચ તેન કૃતાન્યેતાનિ ચિત્રકર્મ્માણિ દદૃશુઃ, જય જય દાયૂદઃ સન્તાન, મન્દિરે બાલકાનામ્ એતાદૃશમ્ ઉચ્ચધ્વનિં શુશ્રુવુશ્ચ, તદા મહાક્રુદ્ધા બભૂવઃ,

Ver Capítulo Copiar




मत्ती 21:15
20 Referencias Cruzadas  

EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|


anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|


khrISTamadhi yuSmAkaM kIdRgbOdhO jAyatE? sa kasya santAnaH? tatastE pratyavadan, dAyUdaH santAnaH|


tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuM hantuM mRSAsAkSyam alipsanta,


prabhAtE jAtE pradhAnayAjakalOkaprAcInA yIzuM hantuM tatpratikUlaM mantrayitvA


anantaraM pradhAnayAjakaprAcInA barabbAM yAcitvAdAtuM yIzunjca hantuM sakalalOkAn prAvarttayan|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


athaikadA yIzu rmanidarE susaMvAdaM pracArayan lOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazca tannikaTamAgatya papracchuH


pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathOpAyAm acESTanta kintu lOkEbhyO bibhyuH|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|


yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintu yOhanO'dhikaziSyAn sa karOti majjayati ca,


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos