Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তে প্ৰত্যৱদন্, অস্মান্ ন কোপি কৰ্মমণি নিযুংক্তে| তদানীং স কথিতৱান্, যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, তেন যোগ্যাং ভৃতিং লপ্স্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তে প্রত্যৱদন্, অস্মান্ ন কোপি কর্মমণি নিযুংক্তে| তদানীং স কথিতৱান্, যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, তেন যোগ্যাং ভৃতিং লপ্স্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေ ပြတျဝဒန်, အသ္မာန် န ကောပိ ကရ္မမဏိ နိယုံက္တေ၊ တဒါနီံ သ ကထိတဝါန်, ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, တေန ယောဂျာံ ဘၖတိံ လပ္သျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તે પ્રત્યવદન્, અસ્માન્ ન કોપિ કર્મમણિ નિયુંક્તે| તદાનીં સ કથિતવાન્, યૂયમપિ મમ દ્રાક્ષાક્ષેત્રં યાત, તેન યોગ્યાં ભૃતિં લપ્સ્યથ|

Ver Capítulo Copiar




मत्ती 20:7
16 Referencias Cruzadas  

svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|


tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?


tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|


dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|


tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|


tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos