Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা স উক্তৱান্, যুৱাং মম কংসেনাৱশ্যং পাস্যথঃ, মম মজ্জনেন চ যুৱামপি মজ্জিষ্যেথে, কিন্তু যেষাং কৃতে মত্তাতেন নিৰূপিতম্ ইদং তান্ ৱিহাযান্যং কমপি মদ্দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে চ সমুপৱেশযিতুং মমাধিকাৰো নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা স উক্তৱান্, যুৱাং মম কংসেনাৱশ্যং পাস্যথঃ, মম মজ্জনেন চ যুৱামপি মজ্জিষ্যেথে, কিন্তু যেষাং কৃতে মত্তাতেন নিরূপিতম্ ইদং তান্ ৱিহাযান্যং কমপি মদ্দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে চ সমুপৱেশযিতুং মমাধিকারো নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ သ ဥက္တဝါန်, ယုဝါံ မမ ကံသေနာဝၑျံ ပါသျထး, မမ မဇ္ဇနေန စ ယုဝါမပိ မဇ္ဇိၐျေထေ, ကိန္တု ယေၐာံ ကၖတေ မတ္တာတေန နိရူပိတမ် ဣဒံ တာန် ဝိဟာယာနျံ ကမပိ မဒ္ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તદા સ ઉક્તવાન્, યુવાં મમ કંસેનાવશ્યં પાસ્યથઃ, મમ મજ્જનેન ચ યુવામપિ મજ્જિષ્યેથે, કિન્તુ યેષાં કૃતે મત્તાતેન નિરૂપિતમ્ ઇદં તાન્ વિહાયાન્યં કમપિ મદ્દક્ષિણપાર્શ્વે વામપાર્શ્વે ચ સમુપવેશયિતું મમાધિકારો નાસ્તિ|

Ver Capítulo Copiar




मत्ती 20:23
12 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|


vizESatO yOhanaH sOdaraM yAkUbaM karavAlAghAtEn hatavAn|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|


yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos