Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যীশুঃ প্ৰত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যীশুঃ প্রত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယီၑုး ပြတျုဝါစ, ယုဝါဘျာံ ယဒ် ယာစျတေ, တန္န ဗုဓျတေ, အဟံ ယေန ကံသေန ပါသျာမိ ယုဝါဘျာံ ကိံ တေန ပါတုံ ၑကျတေ? အဟဉ္စ ယေန မဇ္ဇေနေန မဇ္ဇိၐျေ, ယုဝါဘျာံ ကိံ တေန မဇ္ဇယိတုံ ၑကျတေ? တေ ဇဂဒုး ၑကျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યીશુઃ પ્રત્યુવાચ, યુવાભ્યાં યદ્ યાચ્યતે, તન્ન બુધ્યતે, અહં યેન કંસેન પાસ્યામિ યુવાભ્યાં કિં તેન પાતું શક્યતે? અહઞ્ચ યેન મજ્જેનેન મજ્જિષ્યે, યુવાભ્યાં કિં તેન મજ્જયિતું શક્યતે? તે જગદુઃ શક્યતે|

Ver Capítulo Copiar




मत्ती 20:22
17 Referencias Cruzadas  

tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|


tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu|


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|


aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|


kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|


hE pita ryadi bhavAn sammanyatE tarhi kaMsamEnaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|


tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|


yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos