Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्छामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাৎ তৱ যৎ প্ৰাপ্যং তদাদায যাহি, তুভ্যং যতি, পশ্চাতীযনিযুক্তলোকাযাপি ততি দাতুমিচ্ছামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাৎ তৱ যৎ প্রাপ্যং তদাদায যাহি, তুভ্যং যতি, পশ্চাতীযনিযুক্তলোকাযাপি ততি দাতুমিচ্ছামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာတ် တဝ ယတ် ပြာပျံ တဒါဒါယ ယာဟိ, တုဘျံ ယတိ, ပၑ္စာတီယနိယုက္တလောကာယာပိ တတိ ဒါတုမိစ္ဆာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તસ્માત્ તવ યત્ પ્રાપ્યં તદાદાય યાહિ, તુભ્યં યતિ, પશ્ચાતીયનિયુક્તલોકાયાપિ તતિ દાતુમિચ્છામિ|

Ver Capítulo Copiar




मत्ती 20:14
13 Referencias Cruzadas  

tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH?


svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?


aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|


tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|


tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil


tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAstE tatsarvvaM tava|


tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos