Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 17:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তথাপি যথাস্মাভিস্তেষামন্তৰাযো ন জন্যতে, তৎকৃতে জলধেস্তীৰং গৎৱা ৱডিশং ক্ষিপ, তেনাদৌ যো মীন উত্থাস্যতি, তং ঘৃৎৱা তন্মুখে মোচিতে তোলকৈকং ৰূপ্যং প্ৰাপ্স্যসি, তদ্ গৃহীৎৱা তৱ মম চ কৃতে তেভ্যো দেহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তথাপি যথাস্মাভিস্তেষামন্তরাযো ন জন্যতে, তৎকৃতে জলধেস্তীরং গৎৱা ৱডিশং ক্ষিপ, তেনাদৌ যো মীন উত্থাস্যতি, তং ঘৃৎৱা তন্মুখে মোচিতে তোলকৈকং রূপ্যং প্রাপ্স্যসি, তদ্ গৃহীৎৱা তৱ মম চ কৃতে তেভ্যো দেহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တထာပိ ယထာသ္မာဘိသ္တေၐာမန္တရာယော န ဇနျတေ, တတ္ကၖတေ ဇလဓေသ္တီရံ ဂတွာ ဝဍိၑံ က္ၐိပ, တေနာဒေါ် ယော မီန ဥတ္ထာသျတိ, တံ ဃၖတွာ တန္မုခေ မောစိတေ တောလကဲကံ ရူပျံ ပြာပ္သျသိ, တဒ် ဂၖဟီတွာ တဝ မမ စ ကၖတေ တေဘျော ဒေဟိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તથાપિ યથાસ્માભિસ્તેષામન્તરાયો ન જન્યતે, તત્કૃતે જલધેસ્તીરં ગત્વા વડિશં ક્ષિપ, તેનાદૌ યો મીન ઉત્થાસ્યતિ, તં ઘૃત્વા તન્મુખે મોચિતે તોલકૈકં રૂપ્યં પ્રાપ્સ્યસિ, તદ્ ગૃહીત્વા તવ મમ ચ કૃતે તેભ્યો દેહિ|

Ver Capítulo Copiar




मत्ती 17:27
27 Referencias Cruzadas  

tadA yIzuruktavAn, tarhi santAnA muktAH santi|


kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|


tasmAt tava karazcaraNO vA yadi tvAM bAdhatE, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSEpAt, khanjjasya vA chinnahastasya tava jIvanE pravEzO varaM|


tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM|


yadvA tava dakSiNaH karO yadi tvAM bAdhatE, tarhi taM karaM chittvA dUrE nikSipa, yataH sarvvavapuSO narakE nikSEpAt EkAggasya nAzO varaM|


kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


ataH svakarO yadi tvAM bAdhatE tarhi taM chindhi;


EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|


kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|


atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos