Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 17:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰং তেষাং গালীল্প্ৰদেশে ভ্ৰমণকালে যীশুনা তে গদিতাঃ, মনুজসুতো জনানাং কৰেষু সমৰ্পযিষ্যতে তৈ ৰ্হনিষ্যতে চ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরং তেষাং গালীল্প্রদেশে ভ্রমণকালে যীশুনা তে গদিতাঃ, মনুজসুতো জনানাং করেষু সমর্পযিষ্যতে তৈ র্হনিষ্যতে চ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရံ တေၐာံ ဂါလီလ္ပြဒေၑေ ဘြမဏကာလေ ယီၑုနာ တေ ဂဒိတား, မနုဇသုတော ဇနာနာံ ကရေၐု သမရ္ပယိၐျတေ တဲ ရှနိၐျတေ စ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અપરં તેષાં ગાલીલ્પ્રદેશે ભ્રમણકાલે યીશુના તે ગદિતાઃ, મનુજસુતો જનાનાં કરેષુ સમર્પયિષ્યતે તૈ ર્હનિષ્યતે ચ,

Ver Capítulo Copiar




मत्ती 17:22
21 Referencias Cruzadas  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|


kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|


tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn|


uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE,


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


prabhutO ya upadEzO mayA labdhO yuSmAsu samarpitazca sa ESaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos