Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 17:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzunA tE prOktAH, yuSmAkamapratyayAt;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশুনা তে প্ৰোক্তাঃ, যুষ্মাকমপ্ৰত্যযাৎ;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশুনা তে প্রোক্তাঃ, যুষ্মাকমপ্রত্যযাৎ;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑုနာ တေ ပြောက္တား, ယုၐ္မာကမပြတျယာတ်;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યીશુના તે પ્રોક્તાઃ, યુષ્માકમપ્રત્યયાત્;

Ver Capítulo Copiar




मत्ती 17:20
19 Referencias Cruzadas  

anantaraM sOparAmEkAM dRSTAntakathAmutthApya tEbhyaH kathitavAn kazcinmanujaH sarSapabIjamEkaM nItvA svakSEtra uvApa|


tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|


tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|


tataH ziSyA guptaM yIzumupAgatya babhASirE, kutO vayaM taM bhUtaM tyAjayituM na zaktAH?


tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|


tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailE prOktEpi tadaiva tad ghaTiSyatE|


tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|


tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita|


yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|


tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


kimapi karmma nAsAdhyam Izvarasya|


prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|


sa uktavAn, yan mAnuSENAzakyaM tad IzvarENa zakyaM|


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


anyasmai tEnaivAtmanA vizvAsaH, anyasmai tEnaivAtmanA svAsthyadAnazaktiH,


aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|


atastE tat sthAnaM pravESTum avizvAsAt nAzaknuvan iti vayaM vIkSAmahE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos