Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha, jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM bOddhuM na zaknutha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাতঃকালে চ নভসো ৰক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তৰীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তৰ্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রাতঃকালে চ নভসো রক্তৎৱাৎ মলিনৎৱাঞ্চ ৱদথ, ঝঞ্ভ্শদ্য ভৱিষ্যতি| হে কপটিনো যদি যূযম্ অন্তরীক্ষস্য লক্ষ্ম বোদ্ধুং শক্নুথ, তর্হি কালস্যৈতস্য লক্ষ্ম কথং বোদ্ধুং ন শক্নুথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာတးကာလေ စ နဘသော ရက္တတွာတ် မလိနတွာဉ္စ ဝဒထ, ဈဉ္ဘ္ၑဒျ ဘဝိၐျတိ၊ ဟေ ကပဋိနော ယဒိ ယူယမ် အန္တရီက္ၐသျ လက္ၐ္မ ဗောဒ္ဓုံ ၑက္နုထ, တရှိ ကာလသျဲတသျ လက္ၐ္မ ကထံ ဗောဒ္ဓုံ န ၑက္နုထ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પ્રાતઃકાલે ચ નભસો રક્તત્વાત્ મલિનત્વાઞ્ચ વદથ, ઝઞ્ભ્શદ્ય ભવિષ્યતિ| હે કપટિનો યદિ યૂયમ્ અન્તરીક્ષસ્ય લક્ષ્મ બોદ્ધું શક્નુથ, તર્હિ કાલસ્યૈતસ્ય લક્ષ્મ કથં બોદ્ધું ન શક્નુથ?

Ver Capítulo Copiar




मत्ती 16:3
11 Referencias Cruzadas  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


rE kapaTinaH sarvvE yizayiyO yuSmAnadhi bhaviSyadvacanAnyEtAni samyag uktavAn|


tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|


vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|


rE rE kapaTina AkAzasya bhUmyAzca lakSaNaM bOddhuM zaknutha,


tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janO vizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?


kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos