Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা তৎসীমাতঃ কাচিৎ কিনানীযা যোষিদ্ আগত্য তমুচ্চৈৰুৱাচ, হে প্ৰভো দাযূদঃ সন্তান, মমৈকা দুহিতাস্তে সা ভূতগ্ৰস্তা সতী মহাক্লেশং প্ৰাপ্নোতি মম দযস্ৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা তৎসীমাতঃ কাচিৎ কিনানীযা যোষিদ্ আগত্য তমুচ্চৈরুৱাচ, হে প্রভো দাযূদঃ সন্তান, মমৈকা দুহিতাস্তে সা ভূতগ্রস্তা সতী মহাক্লেশং প্রাপ্নোতি মম দযস্ৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ တတ္သီမာတး ကာစိတ် ကိနာနီယာ ယောၐိဒ် အာဂတျ တမုစ္စဲရုဝါစ, ဟေ ပြဘော ဒါယူဒး သန္တာန, မမဲကာ ဒုဟိတာသ္တေ သာ ဘူတဂြသ္တာ သတီ မဟာက္လေၑံ ပြာပ္နောတိ မမ ဒယသွ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદા તત્સીમાતઃ કાચિત્ કિનાનીયા યોષિદ્ આગત્ય તમુચ્ચૈરુવાચ, હે પ્રભો દાયૂદઃ સન્તાન, મમૈકા દુહિતાસ્તે સા ભૂતગ્રસ્તા સતી મહાક્લેશં પ્રાપ્નોતિ મમ દયસ્વ|

Ver Capítulo Copiar




मत्ती 15:22
19 Referencias Cruzadas  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|


hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|


tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn|


kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos