Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পৰং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্ৰুঃ, ইদং নিৰ্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্ৰামং গন্তুং স্ৱাৰ্থং ভক্ষ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পরং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্রুঃ, ইদং নির্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্রামং গন্তুং স্ৱার্থং ভক্ষ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပရံ သန္ဓျာယာံ ၑိၐျာသ္တဒန္တိကမာဂတျ ကထယာဉ္စကြုး, ဣဒံ နိရ္ဇနသ္ထာနံ ဝေလာပျဝသန္နာ; တသ္မာတ် မနုဇာန် သွသွဂြာမံ ဂန္တုံ သွာရ္ထံ ဘက္ၐျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતઃ પરં સન્ધ્યાયાં શિષ્યાસ્તદન્તિકમાગત્ય કથયાઞ્ચક્રુઃ, ઇદં નિર્જનસ્થાનં વેલાપ્યવસન્ના; તસ્માત્ મનુજાન્ સ્વસ્વગ્રામં ગન્તું સ્વાર્થં ભક્ષ્યાણિ ક્રેતુઞ્ચ ભવાન્ તાન્ વિસૃજતુ|

Ver Capítulo Copiar




मत्ती 14:15
7 Referencias Cruzadas  

anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|


tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|


kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata|


kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|


tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti|


aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam Etya kathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatO nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi krEtuM jananivahaM bhavAn visRjatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos