Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:55 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasya bhrAtarO nahi?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

55 किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 কিমযং সূত্ৰধাৰস্য পুত্ৰো নহি? এতস্য মাতু ৰ্নাম চ কিং মৰিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্ৰাতৰো নহি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 কিমযং সূত্রধারস্য পুত্রো নহি? এতস্য মাতু র্নাম চ কিং মরিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্রাতরো নহি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ကိမယံ သူတြဓာရသျ ပုတြော နဟိ? ဧတသျ မာတု ရ္နာမ စ ကိံ မရိယမ် နဟိ? ယာကုဗ်-ယူၐဖ်-ၑိမောန်-ယိဟူဒါၑ္စ ကိမေတသျ ဘြာတရော နဟိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

55 કિમયં સૂત્રધારસ્ય પુત્રો નહિ? એતસ્ય માતુ ર્નામ ચ કિં મરિયમ્ નહિ? યાકુબ્-યૂષફ્-શિમોન્-યિહૂદાશ્ચ કિમેતસ્ય ભ્રાતરો નહિ?

Ver Capítulo Copiar




मत्ती 13:55
23 Referencias Cruzadas  

magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|


tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO


kintu yatra sOsthApyata tata magdalInI mariyam yOsimAtRmariyam ca dadRzatRH|


kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|


dAyUdO vaMzIyAya yUSaphnAmnE puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyEl dUta IzvarENa prahitaH|


magdalInImariyam, yOhanA, yAkUbO mAtA mariyam tadanyAH sagginyO yOSitazca prEritEbhya EtAH sarvvA vArttAH kathayAmAsuH


tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt| laukikajnjAnE tu sa yUSaphaH putraH,


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantO bahistiSThanatIti vArttAyAM tasmai kathitAyAM


tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca EtAstasya kruzasya sannidhau samatiSThan|


yUSaphaH putrO yIzu ryasya mAtApitarau vayaM jAnIma ESa kiM saEva na? tarhi svargAd avArOham iti vAkyaM kathaM vaktti?


mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|


kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos