Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতঃ শ্স্যকৰ্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱৰ্দ্ধন্তাং, পশ্চাৎ কৰ্ত্তনকালে কৰ্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সৰ্ৱ্ৱে গোধূমা যুষ্মাভি ৰ্ভাণ্ডাগাৰং নীৎৱা স্থাপ্যন্তাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতঃ শ্স্যকর্ত্তনকালং যাৱদ্ উভযান্যপি সহ ৱর্দ্ধন্তাং, পশ্চাৎ কর্ত্তনকালে কর্ত্তকান্ ৱক্ষ্যামি, যূযমাদৌ ৱন্যযৱসানি সংগৃহ্য দাহযিতুং ৱীটিকা বদ্ৱ্ৱা স্থাপযত; কিন্তু সর্ৱ্ৱে গোধূমা যুষ্মাভি র্ভাণ্ডাগারং নীৎৱা স্থাপ্যন্তাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတး ၑ္သျကရ္တ္တနကာလံ ယာဝဒ် ဥဘယာနျပိ သဟ ဝရ္ဒ္ဓန္တာံ, ပၑ္စာတ် ကရ္တ္တနကာလေ ကရ္တ္တကာန် ဝက္ၐျာမိ, ယူယမာဒေါ် ဝနျယဝသာနိ သံဂၖဟျ ဒါဟယိတုံ ဝီဋိကာ ဗဒွွာ သ္ထာပယတ; ကိန္တု သရွွေ ဂေါဓူမာ ယုၐ္မာဘိ ရ္ဘာဏ္ဍာဂါရံ နီတွာ သ္ထာပျန္တာမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતઃ શ્સ્યકર્ત્તનકાલં યાવદ્ ઉભયાન્યપિ સહ વર્દ્ધન્તાં, પશ્ચાત્ કર્ત્તનકાલે કર્ત્તકાન્ વક્ષ્યામિ, યૂયમાદૌ વન્યયવસાનિ સંગૃહ્ય દાહયિતું વીટિકા બદ્વ્વા સ્થાપયત; કિન્તુ સર્વ્વે ગોધૂમા યુષ્માભિ ર્ભાણ્ડાગારં નીત્વા સ્થાપ્યન્તામ્|

Ver Capítulo Copiar




मत्ती 13:30
20 Referencias Cruzadas  

kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|


tEnAvAdi, nahi, zagkE'haM vanyayavasOtpATanakAlE yuSmAbhistaiH sAkaM gOdhUmA apyutpATiSyantE|


tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|


yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcit pazcAt prakAzantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos