Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদেতানি ৱচনানি যিশযিযভৱিষ্যদ্ৱাদিনা প্ৰোক্তানি তেষু তানি ফলন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদেতানি ৱচনানি যিশযিযভৱিষ্যদ্ৱাদিনা প্রোক্তানি তেষু তানি ফলন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒေတာနိ ဝစနာနိ ယိၑယိယဘဝိၐျဒွါဒိနာ ပြောက္တာနိ တေၐု တာနိ ဖလန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યદેતાનિ વચનાનિ યિશયિયભવિષ્યદ્વાદિના પ્રોક્તાનિ તેષુ તાનિ ફલન્તિ|

Ver Capítulo Copiar




मत्ती 13:15
25 Referencias Cruzadas  

kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|


hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|


tE mAnuSA yathA nEtraiH paripazyanti naiva hi| karNaiH ryathA na zRNvanti budhyantE na ca mAnasaiH| vyAvarttayatsu cittAni kAlE kutrApi tESu vai| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|


satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;


tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|


nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos