Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSma mRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyat kimapi lakSma tE na pradarzayiSyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা স প্ৰত্যুক্তৱান্, দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম মৃগযতে, কিন্তু ভৱিষ্যদ্ৱাদিনো যূনসো লক্ষ্ম ৱিহাযান্যৎ কিমপি লক্ষ্ম তে ন প্ৰদৰ্শযিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা স প্রত্যুক্তৱান্, দুষ্টো ৱ্যভিচারী চ ৱংশো লক্ষ্ম মৃগযতে, কিন্তু ভৱিষ্যদ্ৱাদিনো যূনসো লক্ষ্ম ৱিহাযান্যৎ কিমপি লক্ষ্ম তে ন প্রদর্শযিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ သ ပြတျုက္တဝါန်, ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ မၖဂယတေ, ကိန္တု ဘဝိၐျဒွါဒိနော ယူနသော လက္ၐ္မ ဝိဟာယာနျတ် ကိမပိ လက္ၐ္မ တေ န ပြဒရ္ၑယိၐျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 તદા સ પ્રત્યુક્તવાન્, દુષ્ટો વ્યભિચારી ચ વંશો લક્ષ્મ મૃગયતે, કિન્તુ ભવિષ્યદ્વાદિનો યૂનસો લક્ષ્મ વિહાયાન્યત્ કિમપિ લક્ષ્મ તે ન પ્રદર્શયિષ્યન્તે|

Ver Capítulo Copiar




मत्ती 12:39
8 Referencias Cruzadas  

EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|


tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos