Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কেনাপি ন ৱিৰোধং স ৱিৱাদঞ্চ কৰিষ্যতি| ন চ ৰাজপথে তেন ৱচনং শ্ৰাৱযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কেনাপি ন ৱিরোধং স ৱিৱাদঞ্চ করিষ্যতি| ন চ রাজপথে তেন ৱচনং শ্রাৱযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကေနာပိ န ဝိရောဓံ သ ဝိဝါဒဉ္စ ကရိၐျတိ၊ န စ ရာဇပထေ တေန ဝစနံ ၑြာဝယိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કેનાપિ ન વિરોધં સ વિવાદઞ્ચ કરિષ્યતિ| ન ચ રાજપથે તેન વચનં શ્રાવયિષ્યતે|

Ver Capítulo Copiar




मत्ती 12:18
40 Referencias Cruzadas  

tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|


EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|


Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra Etasya kathAyAM manO nidhatta|


IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


tasmAd anugrahAt sa yEna priyatamEna putrENAsmAn anugRhItavAn,


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA


yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos