Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ মম প্ৰীযো মনোনীতো মনসস্তুষ্টিকাৰকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপৰি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্ৰকাশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ মম প্রীযো মনোনীতো মনসস্তুষ্টিকারকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপরি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্রকাশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် မမ ပြီယော မနောနီတော မနသသ္တုၐ္ဋိကာရကး၊ မဒီယး သေဝကော ယသ္တု ဝိဒျတေ တံ သမီက္ၐတာံ၊ တသျောပရိ သွကီယာတ္မာ မယာ သံသ္ထာပယိၐျတေ၊ တေနာနျဒေၑဇာတေၐု ဝျဝသ္ထာ သံပြကာၑျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તસ્માત્ મમ પ્રીયો મનોનીતો મનસસ્તુષ્ટિકારકઃ| મદીયઃ સેવકો યસ્તુ વિદ્યતે તં સમીક્ષતાં| તસ્યોપરિ સ્વકીયાત્મા મયા સંસ્થાપયિષ્યતે| તેનાન્યદેશજાતેષુ વ્યવસ્થા સંપ્રકાશ્યતે|

Ver Capítulo Copiar




मत्ती 12:17
15 Referencias Cruzadas  

yUyaM mAM na paricAyayata|


kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|


EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|


sIyOnaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya tE namrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM|


tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|


yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,


ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos