Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অনন্তৰং তযোঃ প্ৰস্থিতযো ৰ্যীশু ৰ্যোহনম্ উদ্দিশ্য জনান্ জগাদ, যূযং কিং দ্ৰষ্টুং ৱহিৰ্মধ্যেপ্ৰান্তৰম্ অগচ্ছত? কিং ৱাতেন কম্পিতং নলং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অনন্তরং তযোঃ প্রস্থিতযো র্যীশু র্যোহনম্ উদ্দিশ্য জনান্ জগাদ, যূযং কিং দ্রষ্টুং ৱহির্মধ্যেপ্রান্তরম্ অগচ্ছত? কিং ৱাতেন কম্পিতং নলং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အနန္တရံ တယေား ပြသ္ထိတယော ရျီၑု ရျောဟနမ် ဥဒ္ဒိၑျ ဇနာန် ဇဂါဒ, ယူယံ ကိံ ဒြၐ္ဋုံ ဝဟိရ္မဓျေပြာန္တရမ် အဂစ္ဆတ? ကိံ ဝါတေန ကမ္ပိတံ နလံ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અનન્તરં તયોઃ પ્રસ્થિતયો ર્યીશુ ર્યોહનમ્ ઉદ્દિશ્ય જનાન્ જગાદ, યૂયં કિં દ્રષ્ટું વહિર્મધ્યેપ્રાન્તરમ્ અગચ્છત? કિં વાતેન કમ્પિતં નલં?

Ver Capítulo Copiar




मत्ती 11:7
15 Referencias Cruzadas  

vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|


pratyAzAnjca kariSyanti tannAmni bhinnadEzajAH|


yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|


tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE


atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|


tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos