Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনৰুৱাচ, হে স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্ৰত্যেতানি ন প্ৰকাশ্য বালকান্ প্ৰতি প্ৰকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনরুৱাচ, হে স্ৱর্গপৃথিৱ্যোরেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্রত্যেতানি ন প্রকাশ্য বালকান্ প্রতি প্রকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတသ္မိန္နေဝ သမယေ ယီၑုး ပုနရုဝါစ, ဟေ သွရ္ဂပၖထိဝျောရေကာဓိပတေ ပိတသ္တွံ ဇ္ဉာနဝတော ဝိဒုၐၑ္စ လောကာန် ပြတျေတာနိ န ပြကာၑျ ဗာလကာန် ပြတိ ပြကာၑိတဝါန်, ဣတိ ဟေတောသ္တွာံ ဓနျံ ဝဒါမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 એતસ્મિન્નેવ સમયે યીશુઃ પુનરુવાચ, હે સ્વર્ગપૃથિવ્યોરેકાધિપતે પિતસ્ત્વં જ્ઞાનવતો વિદુષશ્ચ લોકાન્ પ્રત્યેતાનિ ન પ્રકાશ્ય બાલકાન્ પ્રતિ પ્રકાશિતવાન્, ઇતિ હેતોસ્ત્વાં ધન્યં વદામિ|

Ver Capítulo Copiar




मत्ती 11:25
40 Referencias Cruzadas  

tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?


hE pita ryadi bhavAn sammanyatE tarhi kaMsamEnaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|


jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos