Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তস্য পৰিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডৰং জাতং যদ্ জগতি কোপি ৰজকো ন তাদৃক্ পাণডৰং কৰ্ত্তাং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তস্য পরিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডরং জাতং যদ্ জগতি কোপি রজকো ন তাদৃক্ পাণডরং কর্ত্তাং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တသျ ပရိဓေယမ် ဤဒၖၑမ် ဥဇ္ဇွလဟိမပါဏဍရံ ဇာတံ ယဒ် ဇဂတိ ကောပိ ရဇကော န တာဒၖက် ပါဏဍရံ ကရ္တ္တာံ ၑက္နောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતસ્તસ્ય પરિધેયમ્ ઈદૃશમ્ ઉજ્જ્વલહિમપાણડરં જાતં યદ્ જગતિ કોપિ રજકો ન તાદૃક્ પાણડરં કર્ત્તાં શક્નોતિ|

Ver Capítulo Copiar




मार्क 9:3
13 Referencias Cruzadas  

tadvadanaM vidyudvat tEjOmayaM vasanaM himazubhranjca|


aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA saha kathanaM karttumArEbhAtE|


atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos