Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা স তমৱাদীৎ, ৰে অৱিশ্ৱাসিনঃ সন্তানা যুষ্মাভিঃ সহ কতি কালানহং স্থাস্যামি? অপৰান্ কতি কালান্ ৱা ৱ আচাৰান্ সহিষ্যে? তং মদাসন্নমানযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা স তমৱাদীৎ, রে অৱিশ্ৱাসিনঃ সন্তানা যুষ্মাভিঃ সহ কতি কালানহং স্থাস্যামি? অপরান্ কতি কালান্ ৱা ৱ আচারান্ সহিষ্যে? তং মদাসন্নমানযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ သ တမဝါဒီတ်, ရေ အဝိၑွာသိနး သန္တာနာ ယုၐ္မာဘိး သဟ ကတိ ကာလာနဟံ သ္ထာသျာမိ? အပရာန် ကတိ ကာလာန် ဝါ ဝ အာစာရာန် သဟိၐျေ? တံ မဒါသန္နမာနယတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તદા સ તમવાદીત્, રે અવિશ્વાસિનઃ સન્તાના યુષ્માભિઃ સહ કતિ કાલાનહં સ્થાસ્યામિ? અપરાન્ કતિ કાલાન્ વા વ આચારાન્ સહિષ્યે? તં મદાસન્નમાનયત|

Ver Capítulo Copiar




मार्क 9:19
17 Referencias Cruzadas  

tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|


tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSyE? tava putramihAnaya|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos