Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuM nAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAH santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ স তানৱাদীৎ যুষ্মভ্যমহং যথাৰ্থং কথযামি, ঈশ্ৱৰৰাজ্যং পৰাক্ৰমেণোপস্থিতং ন দৃষ্ট্ৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, অত্ৰ দণ্ডাযমানানাং মধ্যেপি তাদৃশা লোকাঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ স তানৱাদীৎ যুষ্মভ্যমহং যথার্থং কথযামি, ঈশ্ৱররাজ্যং পরাক্রমেণোপস্থিতং ন দৃষ্ট্ৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, অত্র দণ্ডাযমানানাং মধ্যেপি তাদৃশা লোকাঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ သ တာနဝါဒီတ် ယုၐ္မဘျမဟံ ယထာရ္ထံ ကထယာမိ, ဤၑွရရာဇျံ ပရာကြမေဏောပသ္ထိတံ န ဒၖၐ္ဋွာ မၖတျုံ နာသွာဒိၐျန္တေ, အတြ ဒဏ္ဍာယမာနာနာံ မဓျေပိ တာဒၖၑာ လောကား သန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અથ સ તાનવાદીત્ યુષ્મભ્યમહં યથાર્થં કથયામિ, ઈશ્વરરાજ્યં પરાક્રમેણોપસ્થિતં ન દૃષ્ટ્વા મૃત્યું નાસ્વાદિષ્યન્તે, અત્ર દણ્ડાયમાનાનાં મધ્યેપિ તાદૃશા લોકાઃ સન્તિ|

Ver Capítulo Copiar




मार्क 9:1
13 Referencias Cruzadas  

ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


tadAnIM mahAparAkramENa mahaizvaryyENa ca mEghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyantE|


yuSmAnahaM yathArthaM vadAmi, AdhunikalOkAnAM gamanAt pUrvvaM tAni sarvvANi ghaTiSyantE|


aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|


yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|


tasmAn mama rAjyE bhOjanAsanE ca bhOjanapAnE kariSyadhvE siMhAsanESUpavizya cEsrAyElIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhvE|


kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|


tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos