Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱৰগুণান্ অনুকীৰ্ত্তযামাস, ভংক্ত্ৱা পৰিৱেষযিতুং শিষ্যান্ প্ৰতি দদৌ, ততস্তে লোকেভ্যঃ পৰিৱেষযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ တာလ္လောကာန် ဘုဝိ သမုပဝေၐ္ဋုမ် အာဒိၑျ တာန် သပ္တ ပူပါန် ဓၖတွာ ဤၑွရဂုဏာန် အနုကီရ္တ္တယာမာသ, ဘံက္တွာ ပရိဝေၐယိတုံ ၑိၐျာန် ပြတိ ဒဒေါ်, တတသ္တေ လောကေဘျး ပရိဝေၐယာမာသုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તતઃ સ તાલ્લોકાન્ ભુવિ સમુપવેષ્ટુમ્ આદિશ્ય તાન્ સપ્ત પૂપાન્ ધૃત્વા ઈશ્વરગુણાન્ અનુકીર્ત્તયામાસ, ભંક્ત્વા પરિવેષયિતું શિષ્યાન્ પ્રતિ દદૌ, તતસ્તે લોકેભ્યઃ પરિવેષયામાસુઃ|

Ver Capítulo Copiar




मार्क 8:6
18 Referencias Cruzadas  

anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|


aparanjca yadA catuHsahasrANAM puruSANAM madhyE pUpAn bhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati PallakAn gRhItavantaH? tE kathayAmAsuH saptaPallakAn|


tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta|


tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|


yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|


pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|


tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta|


kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos