Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ পৰং ফিৰূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পৰীক্ষাৰ্থম্ আকাশীযচিহ্নং দ্ৰষ্টুং যাচিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ পরং ফিরূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পরীক্ষার্থম্ আকাশীযচিহ্নং দ্রষ্টুং যাচিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ပရံ ဖိရူၑိန အာဂတျ တေန သဟ ဝိဝဒမာနာသ္တသျ ပရီက္ၐာရ္ထမ် အာကာၑီယစိဟ္နံ ဒြၐ္ဋုံ ယာစိတဝန္တး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતઃ પરં ફિરૂશિન આગત્ય તેન સહ વિવદમાનાસ્તસ્ય પરીક્ષાર્થમ્ આકાશીયચિહ્નં દ્રષ્ટું યાચિતવન્તઃ|

Ver Capítulo Copiar




मार्क 8:11
27 Referencias Cruzadas  

tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|


tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?


anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthE pAtayEyustathA mantrayitvA


tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?


tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaM yE vadanti, tE yIzEाrantikam Agatya papracchuH,


kintu sa tESAM kapaTaM jnjAtvA jagAda, kutO mAM parIkSadhvE? EkaM mudrApAdaM samAnIya mAM darzayata|


tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?


tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE?


anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?


taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE|


tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt?


tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|


tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|


tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggai rnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos