Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অনন্তৰং স্ৱৰ্গং নিৰীক্ষ্য দীৰ্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অৰ্থান্ মুক্তো ভূযাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অনন্তরং স্ৱর্গং নিরীক্ষ্য দীর্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অর্থান্ মুক্তো ভূযাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အနန္တရံ သွရ္ဂံ နိရီက္ၐျ ဒီရ္ဃံ နိၑွသျ တမဝဒတ် ဣတဖတး အရ္ထာန် မုက္တော ဘူယာတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અનન્તરં સ્વર્ગં નિરીક્ષ્ય દીર્ઘં નિશ્વસ્ય તમવદત્ ઇતફતઃ અર્થાન્ મુક્તો ભૂયાત્|

Ver Capítulo Copiar




मार्क 7:34
21 Referencias Cruzadas  

tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"


atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|


atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn|


tatastatkSaNaM tasya karNau muktau jihvAyAzca jAPyApagamAt sa suspaSTavAkyamakathayat|


tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|


tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAM svasthaM kRtavAn|


pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,


tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|


yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?


tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt|


tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|


imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos