Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atha sa caturdikstha grAmAn bhramitvA upadiSTavAn

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অথ স চতুৰ্দিক্স্থ গ্ৰামান্ ভ্ৰমিৎৱা উপদিষ্টৱান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অথ স চতুর্দিক্স্থ গ্রামান্ ভ্রমিৎৱা উপদিষ্টৱান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အထ သ စတုရ္ဒိက္သ္ထ ဂြာမာန် ဘြမိတွာ ဥပဒိၐ္ဋဝါန္

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અથ સ ચતુર્દિક્સ્થ ગ્રામાન્ ભ્રમિત્વા ઉપદિષ્ટવાન્

Ver Capítulo Copiar




मार्क 6:6
12 Referencias Cruzadas  

anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|


tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|


anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|


tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|


tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagara upasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn|


atha gAlIlO bhajanagEhESu sa upadidEza|


sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos