Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 6:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjca tEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvA tasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAM prArthayantaH yAvantO lOkAH paspRzustAvanta Eva gadAnmuktAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

56 तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 তথা যত্ৰ যত্ৰ গ্ৰামে যত্ৰ যত্ৰ পুৰে যত্ৰ যত্ৰ পল্ল্যাঞ্চ তেন প্ৰৱেশঃ কৃতস্তদ্ৱৰ্ত্মমধ্যে লোকাঃ পীডিতান্ স্থাপযিৎৱা তস্য চেলগ্ৰন্থিমাত্ৰং স্প্ৰষ্টুম্ তেষামৰ্থে তদনুজ্ঞাং প্ৰাৰ্থযন্তঃ যাৱন্তো লোকাঃ পস্পৃশুস্তাৱন্ত এৱ গদান্মুক্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 তথা যত্র যত্র গ্রামে যত্র যত্র পুরে যত্র যত্র পল্ল্যাঞ্চ তেন প্রৱেশঃ কৃতস্তদ্ৱর্ত্মমধ্যে লোকাঃ পীডিতান্ স্থাপযিৎৱা তস্য চেলগ্রন্থিমাত্রং স্প্রষ্টুম্ তেষামর্থে তদনুজ্ঞাং প্রার্থযন্তঃ যাৱন্তো লোকাঃ পস্পৃশুস্তাৱন্ত এৱ গদান্মুক্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 တထာ ယတြ ယတြ ဂြာမေ ယတြ ယတြ ပုရေ ယတြ ယတြ ပလ္လျာဉ္စ တေန ပြဝေၑး ကၖတသ္တဒွရ္တ္မမဓျေ လောကား ပီဍိတာန် သ္ထာပယိတွာ တသျ စေလဂြန္ထိမာတြံ သ္ပြၐ္ဋုမ် တေၐာမရ္ထေ တဒနုဇ္ဉာံ ပြာရ္ထယန္တး ယာဝန္တော လောကား ပသ္ပၖၑုသ္တာဝန္တ ဧဝ ဂဒါန္မုက္တား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

56 તથા યત્ર યત્ર ગ્રામે યત્ર યત્ર પુરે યત્ર યત્ર પલ્લ્યાઞ્ચ તેન પ્રવેશઃ કૃતસ્તદ્વર્ત્મમધ્યે લોકાઃ પીડિતાન્ સ્થાપયિત્વા તસ્ય ચેલગ્રન્થિમાત્રં સ્પ્રષ્ટુમ્ તેષામર્થે તદનુજ્ઞાં પ્રાર્થયન્તઃ યાવન્તો લોકાઃ પસ્પૃશુસ્તાવન્ત એવ ગદાન્મુક્તાઃ|

Ver Capítulo Copiar




मार्क 6:56
15 Referencias Cruzadas  

aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|


ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;


yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|


caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAn sarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam AnEtum ArEbhirE|


adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|


sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|


tasmAt tatkSaNAt tasyA raktasrAvO ruddhaH|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|


Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,


pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos