Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অৰ্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অর্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အထ သ တသျား ကနျာယာ ဟသ္တော် ဓၖတွာ တာံ ဗဘာၐေ ဋာလီထာ ကူမီ, အရ္ထတော ဟေ ကနျေ တွမုတ္တိၐ္ဌ ဣတျာဇ္ဉာပယာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અથ સ તસ્યાઃ કન્યાયા હસ્તૌ ધૃત્વા તાં બભાષે ટાલીથા કૂમી, અર્થતો હે કન્યે ત્વમુત્તિષ્ઠ ઇત્યાજ્ઞાપયામિ|

Ver Capítulo Copiar




मार्क 5:41
13 Referencias Cruzadas  

tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|


tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


tasmAttE tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasagginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|


tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAya calitumArEbhE, itaH sarvvE mahAvismayaM gatAH|


yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos