Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্ৰতীতিস্ত্ৱাম্ অৰোগামকৰোৎ ৎৱং ক্ষেমেণ ৱ্ৰজ স্ৱৰোগান্মুক্তা চ তিষ্ঠ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တာံ ဂဒိတဝါန်, ဟေ ကနျေ တဝ ပြတီတိသ္တွာမ် အရောဂါမကရောတ် တွံ က္ၐေမေဏ ဝြဇ သွရောဂါန္မုက္တာ စ တိၐ္ဌ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તદાનીં યીશુસ્તાં ગદિતવાન્, હે કન્યે તવ પ્રતીતિસ્ત્વામ્ અરોગામકરોત્ ત્વં ક્ષેમેણ વ્રજ સ્વરોગાન્મુક્તા ચ તિષ્ઠ|

Ver Capítulo Copiar




मार्क 5:34
19 Referencias Cruzadas  

tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|


tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|


yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|


tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|


tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|


tadA sa tamuvAca, tvamutthAya yAhi vizvAsastE tvAM svasthaM kRtavAn|


tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAM svasthaM kRtavAn|


kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAsta tvaM kSEmENa vraja|


tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|


Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn


itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|


tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|


yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos