Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvA tAdgAtrE patitAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা যীশুস্তেন সহ চলিতঃ কিন্তু তৎপশ্চাদ্ বহুলোকাশ্চলিৎৱা তাদ্গাত্ৰে পতিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা যীশুস্তেন সহ চলিতঃ কিন্তু তৎপশ্চাদ্ বহুলোকাশ্চলিৎৱা তাদ্গাত্রে পতিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ ယီၑုသ္တေန သဟ စလိတး ကိန္တု တတ္ပၑ္စာဒ် ဗဟုလောကာၑ္စလိတွာ တာဒ္ဂါတြေ ပတိတား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તદા યીશુસ્તેન સહ ચલિતઃ કિન્તુ તત્પશ્ચાદ્ બહુલોકાશ્ચલિત્વા તાદ્ગાત્રે પતિતાઃ|

Ver Capítulo Copiar




मार्क 5:24
12 Referencias Cruzadas  

anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|


mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|


atha dvAdazavarSANi pradararOgENa


tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati?


tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|


tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|


yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya


tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,


yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|


tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos