Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArO yUyaM yuSmabhyamadhikaM dAsyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰমপি কথিতৱান্ যূযং যদ্ যদ্ ৱাক্যং শৃণুথ তত্ৰ সাৱধানা ভৱত, যতো যূযং যেন পৰিমাণেন পৰিমাথ তেনৈৱ পৰিমাণেন যুষ্মদৰ্থমপি পৰিমাস্যতে; শ্ৰোতাৰো যূযং যুষ্মভ্যমধিকং দাস্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরমপি কথিতৱান্ যূযং যদ্ যদ্ ৱাক্যং শৃণুথ তত্র সাৱধানা ভৱত, যতো যূযং যেন পরিমাণেন পরিমাথ তেনৈৱ পরিমাণেন যুষ্মদর্থমপি পরিমাস্যতে; শ্রোতারো যূযং যুষ্মভ্যমধিকং দাস্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရမပိ ကထိတဝါန် ယူယံ ယဒ် ယဒ် ဝါကျံ ၑၖဏုထ တတြ သာဝဓာနာ ဘဝတ, ယတော ယူယံ ယေန ပရိမာဏေန ပရိမာထ တေနဲဝ ပရိမာဏေန ယုၐ္မဒရ္ထမပိ ပရိမာသျတေ; ၑြောတာရော ယူယံ ယုၐ္မဘျမဓိကံ ဒါသျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અપરમપિ કથિતવાન્ યૂયં યદ્ યદ્ વાક્યં શૃણુથ તત્ર સાવધાના ભવત, યતો યૂયં યેન પરિમાણેન પરિમાથ તેનૈવ પરિમાણેન યુષ્મદર્થમપિ પરિમાસ્યતે; શ્રોતારો યૂયં યુષ્મભ્યમધિકં દાસ્યતે|

Ver Capítulo Copiar




मार्क 4:24
16 Referencias Cruzadas  

yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|


Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|


atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|


aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|


mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|


aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos