Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যে জনা ৱাক্যং শ্ৰুৎৱা গৃহ্লন্তি তেষাং কস্য ৱা ত্ৰিংশদ্গুণানি কস্য ৱা ষষ্টিগুণানি কস্য ৱা শতগুণানি ফলানি ভৱন্তি তএৱ উপ্তবীজোৰ্ৱ্ৱৰভূমিস্ৱৰূপাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যে জনা ৱাক্যং শ্রুৎৱা গৃহ্লন্তি তেষাং কস্য ৱা ত্রিংশদ্গুণানি কস্য ৱা ষষ্টিগুণানি কস্য ৱা শতগুণানি ফলানি ভৱন্তি তএৱ উপ্তবীজোর্ৱ্ৱরভূমিস্ৱরূপাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယေ ဇနာ ဝါကျံ ၑြုတွာ ဂၖဟ္လန္တိ တေၐာံ ကသျ ဝါ တြိံၑဒ္ဂုဏာနိ ကသျ ဝါ ၐၐ္ဋိဂုဏာနိ ကသျ ဝါ ၑတဂုဏာနိ ဖလာနိ ဘဝန္တိ တဧဝ ဥပ္တဗီဇောရွွရဘူမိသွရူပါး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યે જના વાક્યં શ્રુત્વા ગૃહ્લન્તિ તેષાં કસ્ય વા ત્રિંશદ્ગુણાનિ કસ્ય વા ષષ્ટિગુણાનિ કસ્ય વા શતગુણાનિ ફલાનિ ભવન્તિ તએવ ઉપ્તબીજોર્વ્વરભૂમિસ્વરૂપાઃ|

Ver Capítulo Copiar




मार्क 4:20
14 Referencias Cruzadas  

aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|


aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|


tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|


kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos