Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কুত্ৰচিৎ ক্লেশে উপদ্ৰৱে ৱা সমুপস্থিতে তদৈৱ ৱিঘ্নং প্ৰাপ্নুৱন্তি তএৱ উপ্তবীজপাষাণভূমিস্ৱৰূপাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কুত্রচিৎ ক্লেশে উপদ্রৱে ৱা সমুপস্থিতে তদৈৱ ৱিঘ্নং প্রাপ্নুৱন্তি তএৱ উপ্তবীজপাষাণভূমিস্ৱরূপাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကုတြစိတ် က္လေၑေ ဥပဒြဝေ ဝါ သမုပသ္ထိတေ တဒဲဝ ဝိဃ္နံ ပြာပ္နုဝန္တိ တဧဝ ဥပ္တဗီဇပါၐာဏဘူမိသွရူပါး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 કુત્રચિત્ ક્લેશે ઉપદ્રવે વા સમુપસ્થિતે તદૈવ વિઘ્નં પ્રાપ્નુવન્તિ તએવ ઉપ્તબીજપાષાણભૂમિસ્વરૂપાઃ|

Ver Capítulo Copiar




मार्क 4:17
23 Referencias Cruzadas  

yasyAhaM na vighnIbhavAmi, saEva dhanyaH|


ataEva yuSmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti, kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM na zaknOti|


kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintu hRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahEtOH


yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataH mA viphalA bhavati


anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|


yE yihUdIyA vyazvasan yIzustEbhyO'kathayat


yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|


AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos