Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদ্ৱাক্যং শ্ৰুৎৱা যীশুঃ প্ৰত্যুৱাচ,অৰোগিলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু ৰোগিণামেৱ; অহং ধাৰ্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱৰ্ত্তযিতুং পাপিন এৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদ্ৱাক্যং শ্রুৎৱা যীশুঃ প্রত্যুৱাচ,অরোগিলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু রোগিণামেৱ; অহং ধার্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱর্ত্তযিতুং পাপিন এৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒွါကျံ ၑြုတွာ ယီၑုး ပြတျုဝါစ,အရောဂိလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု ရောဂိဏာမေဝ; အဟံ ဓာရ္မ္မိကာနာဟွာတုံ နာဂတး ကိန္တု မနော ဝျာဝရ္တ္တယိတုံ ပါပိန ဧဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદ્વાક્યં શ્રુત્વા યીશુઃ પ્રત્યુવાચ,અરોગિલોકાનાં ચિકિત્સકેન પ્રયોજનં નાસ્તિ, કિન્તુ રોગિણામેવ; અહં ધાર્મ્મિકાનાહ્વાતું નાગતઃ કિન્તુ મનો વ્યાવર્ત્તયિતું પાપિન એવ|

Ver Capítulo Copiar




मार्क 2:17
21 Referencias Cruzadas  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;


tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|


tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|


tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|


Etat zrutvA nikaTasthAH katipayAH phirUzinO vyAharan vayamapi kimandhAH?


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos