Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং যীশৈ কতিপযদিনানি ৱিলম্ব্য পুনঃ কফৰ্নাহূম্নগৰং প্ৰৱিষ্টে স গৃহ আস্ত ইতি কিংৱদন্ত্যা তৎক্ষণং তৎসমীপং বহৱো লোকা আগত্য সমুপতস্থুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং যীশৈ কতিপযদিনানি ৱিলম্ব্য পুনঃ কফর্নাহূম্নগরং প্রৱিষ্টে স গৃহ আস্ত ইতি কিংৱদন্ত্যা তৎক্ষণং তৎসমীপং বহৱো লোকা আগত্য সমুপতস্থুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ ယီၑဲ ကတိပယဒိနာနိ ဝိလမ္ဗျ ပုနး ကဖရ္နာဟူမ္နဂရံ ပြဝိၐ္ဋေ သ ဂၖဟ အာသ္တ ဣတိ ကိံဝဒန္တျာ တတ္က္ၐဏံ တတ္သမီပံ ဗဟဝေါ လောကာ အာဂတျ သမုပတသ္ထုး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તદનન્તરં યીશૈ કતિપયદિનાનિ વિલમ્બ્ય પુનઃ કફર્નાહૂમ્નગરં પ્રવિષ્ટે સ ગૃહ આસ્ત ઇતિ કિંવદન્ત્યા તત્ક્ષણં તત્સમીપં બહવો લોકા આગત્ય સમુપતસ્થુઃ,

Ver Capítulo Copiar




मार्क 2:1
13 Referencias Cruzadas  

tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAM pracArayAnjcakrE|


anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|


tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|


atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|


atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?


tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|


pazcAt kiyantO lOkA EkaM pakSAghAtinaM khaTvAyAM nidhAya yIzOH samIpamAnEtuM sammukhE sthApayitunjca vyApriyanta|


sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|


tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos