Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 16:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দৰ্শনং দদৌ তথোত্থানাৎ পৰং তদ্দৰ্শনপ্ৰাপ্তলোকানাং কথাযামৱিশ্ৱাসকৰণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তৰ্জিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দর্শনং দদৌ তথোত্থানাৎ পরং তদ্দর্শনপ্রাপ্তলোকানাং কথাযামৱিশ্ৱাসকরণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তর্জিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ၑေၐတ ဧကာဒၑၑိၐျေၐု ဘောဇနောပဝိၐ္ဋေၐု ယီၑုသ္တေဘျော ဒရ္ၑနံ ဒဒေါ် တထောတ္ထာနာတ် ပရံ တဒ္ဒရ္ၑနပြာပ္တလောကာနာံ ကထာယာမဝိၑွာသကရဏာတ် တေၐာမဝိၑွာသမနးကာဌိနျာဘျာံ ဟေတုဘျာံ သ တာံသ္တရ္ဇိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 શેષત એકાદશશિષ્યેષુ ભોજનોપવિષ્ટેષુ યીશુસ્તેભ્યો દર્શનં દદૌ તથોત્થાનાત્ પરં તદ્દર્શનપ્રાપ્તલોકાનાં કથાયામવિશ્વાસકરણાત્ તેષામવિશ્વાસમનઃકાઠિન્યાભ્યાં હેતુભ્યાં સ તાંસ્તર્જિતવાન્|

Ver Capítulo Copiar




मार्क 16:14
24 Referencias Cruzadas  

sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,


yIzunA tE prOktAH, yuSmAkamapratyayAt;


tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|


tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?


kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kOpi na pratyait|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|


aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam|


itthaM zmazAnAdutthAnAt paraM yIzuH ziSyEbhyastRtIyavAraM darzanaM dattavAn|


catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|


sa cAgrE kaiphai tataH paraM dvAdazaziSyEbhyO darzanaM dattavAn|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos