Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 15:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ প্ৰভাতে সতি প্ৰধানযাজকাঃ প্ৰাঞ্চ উপাধ্যাযাঃ সৰ্ৱ্ৱে মন্ত্ৰিণশ্চ সভাং কৃৎৱা যীশুृং বন্ধযিৎৱ পীলাতাখ্যস্য দেশাধিপতেঃ সৱিধং নীৎৱা সমৰ্পযামাসুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ প্রভাতে সতি প্রধানযাজকাঃ প্রাঞ্চ উপাধ্যাযাঃ সর্ৱ্ৱে মন্ত্রিণশ্চ সভাং কৃৎৱা যীশুृং বন্ধযিৎৱ পীলাতাখ্যস্য দেশাধিপতেঃ সৱিধং নীৎৱা সমর্পযামাসুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ ပြဘာတေ သတိ ပြဓာနယာဇကား ပြာဉ္စ ဥပါဓျာယား သရွွေ မန္တြိဏၑ္စ သဘာံ ကၖတွာ ယီၑုृံ ဗန္ဓယိတွ ပီလာတာချသျ ဒေၑာဓိပတေး သဝိဓံ နီတွာ သမရ္ပယာမာသုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અથ પ્રભાતે સતિ પ્રધાનયાજકાઃ પ્રાઞ્ચ ઉપાધ્યાયાઃ સર્વ્વે મન્ત્રિણશ્ચ સભાં કૃત્વા યીશુृં બન્ધયિત્વ પીલાતાખ્યસ્ય દેશાધિપતેઃ સવિધં નીત્વા સમર્પયામાસુઃ|

Ver Capítulo Copiar




मार्क 15:1
12 Referencias Cruzadas  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos