Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:72 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

72 tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

72 तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

72 তদানীং দ্ৱিতীযৱাৰং কুক্কুটো ঽৰাৱীৎ| কুক্কুটস্য দ্ৱিতীযৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মাং ৱাৰত্ৰযম্ অপহ্নোষ্যসি, ইতি যদ্ৱাক্যং যীশুনা সমুদিতং তৎ তদা সংস্মৃত্য পিতৰো ৰোদিতুম্ আৰভত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

72 তদানীং দ্ৱিতীযৱারং কুক্কুটো ঽরাৱীৎ| কুক্কুটস্য দ্ৱিতীযরৱাৎ পূর্ৱ্ৱং ৎৱং মাং ৱারত্রযম্ অপহ্নোষ্যসি, ইতি যদ্ৱাক্যং যীশুনা সমুদিতং তৎ তদা সংস্মৃত্য পিতরো রোদিতুম্ আরভত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

72 တဒါနီံ ဒွိတီယဝါရံ ကုက္ကုဋော 'ရာဝီတ်၊ ကုက္ကုဋသျ ဒွိတီယရဝါတ် ပူရွွံ တွံ မာံ ဝါရတြယမ် အပဟ္နောၐျသိ, ဣတိ ယဒွါကျံ ယီၑုနာ သမုဒိတံ တတ် တဒါ သံသ္မၖတျ ပိတရော ရောဒိတုမ် အာရဘတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

72 તદાનીં દ્વિતીયવારં કુક્કુટો ઽરાવીત્| કુક્કુટસ્ય દ્વિતીયરવાત્ પૂર્વ્વં ત્વં માં વારત્રયમ્ અપહ્નોષ્યસિ, ઇતિ યદ્વાક્યં યીશુના સમુદિતં તત્ તદા સંસ્મૃત્ય પિતરો રોદિતુમ્ આરભત|

Ver Capítulo Copiar




मार्क 14:72
15 Referencias Cruzadas  

tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|


tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|


kintu sOpahnutya jagAda tamahaM na vadmi tvaM yat kathayami tadapyahaM na buddhyE| tadAnIM pitarE catvaraM gatavati kuेkkuTO rurAva|


tadA sa zapathAbhizApau kRtvA prOvAca yUyaM kathAM kathayatha taM naraM na jAnE'haM|


tadA pitara uvAca hE nara tvaM yad vadami tadahaM bOddhuM na zaknOmi, iti vAkyE kathitamAtrE kukkuTO rurAva|


bahirgatvA mahAkhEdEna cakranda|


sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos