Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

49 मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 মধ্যেমন্দিৰং সমুপদিশন্ প্ৰত্যহং যুষ্মাভিঃ সহ স্থিতৱানতহং, তস্মিন্ কালে যূযং মাং নাদীধৰত, কিন্ত্ৱনেন শাস্ত্ৰীযং ৱচনং সেধনীযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 মধ্যেমন্দিরং সমুপদিশন্ প্রত্যহং যুষ্মাভিঃ সহ স্থিতৱানতহং, তস্মিন্ কালে যূযং মাং নাদীধরত, কিন্ত্ৱনেন শাস্ত্রীযং ৱচনং সেধনীযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 မဓျေမန္ဒိရံ သမုပဒိၑန် ပြတျဟံ ယုၐ္မာဘိး သဟ သ္ထိတဝါနတဟံ, တသ္မိန် ကာလေ ယူယံ မာံ နာဒီဓရတ, ကိန္တွနေန ၑာသ္တြီယံ ဝစနံ သေဓနီယံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

49 મધ્યેમન્દિરં સમુપદિશન્ પ્રત્યહં યુષ્માભિઃ સહ સ્થિતવાનતહં, તસ્મિન્ કાલે યૂયં માં નાદીધરત, કિન્ત્વનેન શાસ્ત્રીયં વચનં સેધનીયં|

Ver Capítulo Copiar




मार्क 14:49
27 Referencias Cruzadas  

itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|


tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt?


tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|


anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|


anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH,


anantaraM madhyEmandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaH santAnaM vadanti?


pazcAd yIzustAn vyAjahAra khaggAn laguPAMzca gRhItvA mAM kiM cauraM dharttAM samAyAtAH?


tadA sarvvE ziSyAstaM parityajya palAyAnjcakrirE|


pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;


yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


yIzuH sulEmAnO niHsArENa gamanAgamanE karOti,


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|


tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|


tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos