Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 anantaraM madhyEmandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaH santAnaM vadanti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 अनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অনন্তৰং মধ্যেমন্দিৰম্ উপদিশন্ যীশুৰিমং প্ৰশ্নং চকাৰ, অধ্যাপকা অভিষিক্তং (তাৰকং) কুতো দাযূদঃ সন্তানং ৱদন্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অনন্তরং মধ্যেমন্দিরম্ উপদিশন্ যীশুরিমং প্রশ্নং চকার, অধ্যাপকা অভিষিক্তং (তারকং) কুতো দাযূদঃ সন্তানং ৱদন্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အနန္တရံ မဓျေမန္ဒိရမ် ဥပဒိၑန် ယီၑုရိမံ ပြၑ္နံ စကာရ, အဓျာပကာ အဘိၐိက္တံ (တာရကံ) ကုတော ဒါယူဒး သန္တာနံ ဝဒန္တိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અનન્તરં મધ્યેમન્દિરમ્ ઉપદિશન્ યીશુરિમં પ્રશ્નં ચકાર, અધ્યાપકા અભિષિક્તં (તારકં) કુતો દાયૂદઃ સન્તાનં વદન્તિ?

Ver Capítulo Copiar




मार्क 12:35
12 Referencias Cruzadas  

tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|


anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH,


madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|


pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;


athaikadA yIzu rmanidarE susaMvAdaM pracArayan lOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazca tannikaTamAgatya papracchuH


aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos