Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুৰৱদৎ তৰ্হি কৈসৰস্য দ্ৰৱ্যাণি কৈসৰায দত্ত, ঈশ্ৱৰস্য দ্ৰৱ্যাণি তু ঈশ্ৱৰায দত্ত; ততস্তে ৱিস্মযং মেনিৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুরৱদৎ তর্হি কৈসরস্য দ্রৱ্যাণি কৈসরায দত্ত, ঈশ্ৱরস্য দ্রৱ্যাণি তু ঈশ্ৱরায দত্ত; ততস্তে ৱিস্মযং মেনিরে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုရဝဒတ် တရှိ ကဲသရသျ ဒြဝျာဏိ ကဲသရာယ ဒတ္တ, ဤၑွရသျ ဒြဝျာဏိ တု ဤၑွရာယ ဒတ္တ; တတသ္တေ ဝိသ္မယံ မေနိရေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા યીશુરવદત્ તર્હિ કૈસરસ્ય દ્રવ્યાણિ કૈસરાય દત્ત, ઈશ્વરસ્ય દ્રવ્યાણિ તુ ઈશ્વરાય દત્ત; તતસ્તે વિસ્મયં મેનિરે|

Ver Capítulo Copiar




मार्क 12:17
22 Referencias Cruzadas  

tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|


iti vAkyaM nizamya tE vismayaM vijnjAya taM vihAya calitavantaH|


iti zrutvA sarvvE lOkAstasyOpadEzAd vismayaM gatAH|


taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|


tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|


tadA tairEkasmin mudrApAdE samAnItE sa tAn papraccha, atra likhitaM nAma mUrtti rvA kasya? tE pratyUcuH, kaisarasya|


yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca tasmin prabhau paramEzvarE prIyadhvaM," ityAjnjA zrESThA|


tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos