Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 1:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ভো নাসৰতীয যীশো ৎৱমস্মান্ ত্যজ, ৎৱযা সহাস্মাকং কঃ সম্বন্ধঃ? ৎৱং কিমস্মান্ নাশযিতুং সমাগতঃ? ৎৱমীশ্ৱৰস্য পৱিত্ৰলোক ইত্যহং জানামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ভো নাসরতীয যীশো ৎৱমস্মান্ ত্যজ, ৎৱযা সহাস্মাকং কঃ সম্বন্ধঃ? ৎৱং কিমস্মান্ নাশযিতুং সমাগতঃ? ৎৱমীশ্ৱরস্য পৱিত্রলোক ইত্যহং জানামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဘော နာသရတီယ ယီၑော တွမသ္မာန် တျဇ, တွယာ သဟာသ္မာကံ ကး သမ္ဗန္ဓး? တွံ ကိမသ္မာန် နာၑယိတုံ သမာဂတး? တွမီၑွရသျ ပဝိတြလောက ဣတျဟံ ဇာနာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 ભો નાસરતીય યીશો ત્વમસ્માન્ ત્યજ, ત્વયા સહાસ્માકં કઃ સમ્બન્ધઃ? ત્વં કિમસ્માન્ નાશયિતું સમાગતઃ? ત્વમીશ્વરસ્ય પવિત્રલોક ઇત્યહં જાનામિ|

Ver Capítulo Copiar




मार्क 1:24
25 Referencias Cruzadas  

tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE


tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|


sa nAsaratIyasya yIzOrAgamanavArttAM prApya prOcai rvaktumArEbhE, hE yIzO dAyUdaH santAna mAM dayasva|


taM vihnitApaM gRhlantaM vilOkya taM sunirIkSya babhASE tvamapi nAsaratIyayIzOH sagginAm EkO jana AsIH|


sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt


hE nAsaratIyayIzO'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitrO jana EtadahaM jAnAmi|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|


tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|


anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|


phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO


Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|


yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEna sarvvANi jAnItha|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos