Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং তৎস্থানাৎ কিঞ্চিদ্ দূৰং গৎৱা স সিৱদীপুত্ৰযাকূব্ তদ্ভ্ৰাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীৰ্ণমুদ্ধাৰযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং তৎস্থানাৎ কিঞ্চিদ্ দূরং গৎৱা স সিৱদীপুত্রযাকূব্ তদ্ভ্রাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীর্ণমুদ্ধারযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ တတ္သ္ထာနာတ် ကိဉ္စိဒ် ဒူရံ ဂတွာ သ သိဝဒီပုတြယာကူဗ် တဒ္ဘြာတၖယောဟန် စ ဣမော် နော်ကာယာံ ဇာလာနာံ ဇီရ္ဏမုဒ္ဓါရယန္တော် ဒၖၐ္ဋွာ တာဝါဟူယတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતઃ પરં તત્સ્થાનાત્ કિઞ્ચિદ્ દૂરં ગત્વા સ સિવદીપુત્રયાકૂબ્ તદ્ભ્રાતૃયોહન્ ચ ઇમૌ નૌકાયાં જાલાનાં જીર્ણમુદ્ધારયન્તૌ દૃષ્ટ્વા તાવાહૂયત્|

Ver Capítulo Copiar




मार्क 1:19
11 Referencias Cruzadas  

anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|


tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|


tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|


tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|


atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


yAkUb tasya bhrAtA yOhan ca AndriyaH philipO barthalamayaH,


atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|


zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|


vizESatO yOhanaH sOdaraM yAkUbaM karavAlAghAtEn hatavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos