Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 manujasutO manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

56 मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মনুজসুতো মনুজানাং প্ৰাণান্ নাশযিতুং নাগচ্ছৎ, কিন্তু ৰক্ষিতুম্ আগচ্ছৎ| পশ্চাদ্ ইতৰগ্ৰামং তে যযুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মনুজসুতো মনুজানাং প্রাণান্ নাশযিতুং নাগচ্ছৎ, কিন্তু রক্ষিতুম্ আগচ্ছৎ| পশ্চাদ্ ইতরগ্রামং তে যযুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မနုဇသုတော မနုဇာနာံ ပြာဏာန် နာၑယိတုံ နာဂစ္ဆတ်, ကိန္တု ရက္ၐိတုမ် အာဂစ္ဆတ်၊ ပၑ္စာဒ် ဣတရဂြာမံ တေ ယယုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

56 મનુજસુતો મનુજાનાં પ્રાણાન્ નાશયિતું નાગચ્છત્, કિન્તુ રક્ષિતુમ્ આગચ્છત્| પશ્ચાદ્ ઇતરગ્રામં તે યયુઃ|

Ver Capítulo Copiar




लूका 9:56
16 Referencias Cruzadas  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|


itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|


yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|


adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuSmAkaM manObhAvaH kaH, iti yUyaM na jAnItha|


tadanantaraM pathi gamanakAlE jana EkastaM babhASE, hE prabhO bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi|


yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|


mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|


IzvarO jagatO lOkAn daNPayituM svaputraM na prESya tAn paritrAtuM prESitavAn|


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos