Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰঞ্চ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰকাশযিতুম্ ৰোগিণামাৰোগ্যং কৰ্ত্তুঞ্চ প্ৰেৰণকালে তান্ জগাদ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরঞ্চ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রকাশযিতুম্ রোগিণামারোগ্যং কর্ত্তুঞ্চ প্রেরণকালে তান্ জগাদ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရဉ္စ ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြကာၑယိတုမ် ရောဂိဏာမာရောဂျံ ကရ္တ္တုဉ္စ ပြေရဏကာလေ တာန် ဇဂါဒ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અપરઞ્ચ ઈશ્વરીયરાજ્યસ્ય સુસંવાદં પ્રકાશયિતુમ્ રોગિણામારોગ્યં કર્ત્તુઞ્ચ પ્રેરણકાલે તાન્ જગાદ|

Ver Capítulo Copiar




लूका 9:2
14 Referencias Cruzadas  

EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE


mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|


atha tE gatvA lOkAnAM manaHparAvarttanIH kathA pracAritavantaH|


tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|


yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayA prayOjanam AsIt tAn svasthAn cakAra ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos