Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam Etya kathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatO nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi krEtuM jananivahaM bhavAn visRjatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ দিৱাৱসন্নে সতি দ্ৱাদশশিষ্যা যীশোৰন্তিকম্ এত্য কথযামাসুঃ, ৱযমত্ৰ প্ৰান্তৰস্থানে তিষ্ঠামঃ, ততো নগৰাণি গ্ৰামাণি গৎৱা ৱাসস্থানানি প্ৰাপ্য ভক্ষ্যদ্ৰৱ্যাণি ক্ৰেতুং জননিৱহং ভৱান্ ৱিসৃজতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ দিৱাৱসন্নে সতি দ্ৱাদশশিষ্যা যীশোরন্তিকম্ এত্য কথযামাসুঃ, ৱযমত্র প্রান্তরস্থানে তিষ্ঠামঃ, ততো নগরাণি গ্রামাণি গৎৱা ৱাসস্থানানি প্রাপ্য ভক্ষ্যদ্রৱ্যাণি ক্রেতুং জননিৱহং ভৱান্ ৱিসৃজতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ ဒိဝါဝသန္နေ သတိ ဒွါဒၑၑိၐျာ ယီၑောရန္တိကမ် ဧတျ ကထယာမာသုး, ဝယမတြ ပြာန္တရသ္ထာနေ တိၐ္ဌာမး, တတော နဂရာဏိ ဂြာမာဏိ ဂတွာ ဝါသသ္ထာနာနိ ပြာပျ ဘက္ၐျဒြဝျာဏိ ကြေတုံ ဇနနိဝဟံ ဘဝါန် ဝိသၖဇတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અપરઞ્ચ દિવાવસન્ને સતિ દ્વાદશશિષ્યા યીશોરન્તિકમ્ એત્ય કથયામાસુઃ, વયમત્ર પ્રાન્તરસ્થાને તિષ્ઠામઃ, તતો નગરાણિ ગ્રામાણિ ગત્વા વાસસ્થાનાનિ પ્રાપ્ય ભક્ષ્યદ્રવ્યાણિ ક્રેતું જનનિવહં ભવાન્ વિસૃજતુ|

Ver Capítulo Copiar




लूका 9:12
13 Referencias Cruzadas  

anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|


kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|


tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|


pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayA prayOjanam AsIt tAn svasthAn cakAra ca|


tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|


tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn|


yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos