Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুৰযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্ৰোচ্চৈঃ প্ৰোৱাচ, যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুরযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্রোচ্চৈঃ প্রোৱাচ, যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒနျာနိ ကတိပယဗီဇာနိ စ ဘူမျာမုတ္တမာယာံ ပေတုသ္တတသ္တာနျင်္ကုရယိတွာ ၑတဂုဏာနိ ဖလာနိ ဖေလုး၊ သ ဣမာ ကထာံ ကထယိတွာ ပြောစ္စဲး ပြောဝါစ, ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તદન્યાનિ કતિપયબીજાનિ ચ ભૂમ્યામુત્તમાયાં પેતુસ્તતસ્તાન્યઙ્કુરયિત્વા શતગુણાનિ ફલાનિ ફેલુઃ| સ ઇમા કથાં કથયિત્વા પ્રોચ્ચૈઃ પ્રોવાચ, યસ્ય શ્રોતું શ્રોત્રે સ્તઃ સ શૃણોતુ|

Ver Capítulo Copiar




लूका 8:8
25 Referencias Cruzadas  

yasya zrOtuM karNau staH sa zRNOtu|


aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|


yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|


yasya zrOtuM karNau staH sa zRNOtu|


tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|


yasya zrOtuM zrOtrE staH sa zRNOtu|


tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|


kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|


katipayAni bIjAni kaNTakivanamadhyE patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos