Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 স যীশুং দৃষ্ট্ৱৈৱ চীচ্ছব্দং চকাৰ তস্য সম্মুখে পতিৎৱা প্ৰোচ্চৈৰ্জগাদ চ, হে সৰ্ৱ্ৱপ্ৰধানেশ্ৱৰস্য পুত্ৰ, মযা সহ তৱ কঃ সম্বন্ধঃ? ৎৱযি ৱিনযং কৰোমি মাং মা যাতয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 স যীশুং দৃষ্ট্ৱৈৱ চীচ্ছব্দং চকার তস্য সম্মুখে পতিৎৱা প্রোচ্চৈর্জগাদ চ, হে সর্ৱ্ৱপ্রধানেশ্ৱরস্য পুত্র, মযা সহ তৱ কঃ সম্বন্ধঃ? ৎৱযি ৱিনযং করোমি মাং মা যাতয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 သ ယီၑုံ ဒၖၐ္ဋွဲဝ စီစ္ဆဗ္ဒံ စကာရ တသျ သမ္မုခေ ပတိတွာ ပြောစ္စဲရ္ဇဂါဒ စ, ဟေ သရွွပြဓာနေၑွရသျ ပုတြ, မယာ သဟ တဝ ကး သမ္ဗန္ဓး? တွယိ ဝိနယံ ကရောမိ မာံ မာ ယာတယ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 સ યીશું દૃષ્ટ્વૈવ ચીચ્છબ્દં ચકાર તસ્ય સમ્મુખે પતિત્વા પ્રોચ્ચૈર્જગાદ ચ, હે સર્વ્વપ્રધાનેશ્વરસ્ય પુત્ર, મયા સહ તવ કઃ સમ્બન્ધઃ? ત્વયિ વિનયં કરોમિ માં મા યાતય|

Ver Capítulo Copiar




लूका 8:28
14 Referencias Cruzadas  

tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|


yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|


Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos